Original

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम ।ये चान्ये भूतसंघानां संघास्तांश्चापि निर्ममे ॥ ४ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः च द्विजसत्तम ये च अन्ये भूत-संघानाम् संघाः तान् च अपि निर्ममे

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
संघाः संघ pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
निर्ममे निर्मा pos=v,p=3,n=s,l=lit