Original

देवदानवगन्धर्वदैत्यासुरमहोरगाः ।यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥ ३ ॥

Segmented

देव-दानव-गन्धर्व-दैत्य-असुर-महा-उरगाः यक्ष-राक्षस-नागाः च पिशाचा मनुजाः तथा

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दैत्य दैत्य pos=n,comp=y
असुर असुर pos=n,comp=y
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
पिशाचा पिशाच pos=n,g=m,c=1,n=p
मनुजाः मनुज pos=n,g=m,c=1,n=p
तथा तथा pos=i