Original

ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् ।आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ॥ २ ॥

Segmented

ततः सत्यम् च धर्मम् च तपो ब्रह्म च शाश्वतम् आचारम् च एव शौचम् च स्वर्गाय विदधे प्रभुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
तपो तपस् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शौचम् शौच pos=n,g=n,c=2,n=s
pos=i
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=n,g=m,c=1,n=s