Original

प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः ।ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ॥ १९ ॥

Segmented

प्रजा ब्राह्मण-संस्कार स्वधर्म-कृत-निश्चय ऋषिभिः स्वेन तपसा सृज्यन्ते च अपरे परैः

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,g=f,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
संस्कार संस्कार pos=n,g=f,c=1,n=p
स्वधर्म स्वधर्म pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
निश्चय निश्चय pos=n,g=f,c=1,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सृज्यन्ते सृज् pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p