Original

ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः ।तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः ॥ १७ ॥

Segmented

ब्रह्म च एतत् पुरा सृष्टम् ये न जानन्ति अ तद्-विदः तेषाम् बहुविधाः तु अन्याः तत्र तत्र हि जातयः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
पुरा पुरा pos=i
सृष्टम् सृज् pos=va,g=n,c=2,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
pos=i
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
बहुविधाः बहुविध pos=a,g=f,c=1,n=p
तु तु pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
हि हि pos=i
जातयः जाति pos=n,g=f,c=1,n=p