Original

ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति ।ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ॥ १६ ॥

Segmented

ब्राह्मणा धर्म-तन्त्र-स्थाः तपः तेषाम् न नश्यति ब्रह्म धारयताम् नित्यम् व्रतानि नियमान् तथा

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
धारयताम् धारय् pos=va,g=m,c=6,n=p,f=part
नित्यम् नित्यम् pos=i
व्रतानि व्रत pos=n,g=n,c=2,n=p
नियमान् नियम pos=n,g=m,c=2,n=p
तथा तथा pos=i