Original

वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती ।विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः ॥ १५ ॥

Segmented

वर्णाः चत्वारः एते हि येषाम् ब्राह्मी सरस्वती विहिता ब्रह्मणा पूर्वम् लोभात् तु अज्ञान-ताम् गताः

Analysis

Word Lemma Parse
वर्णाः वर्ण pos=n,g=m,c=1,n=p
चत्वारः चतुर् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
ब्राह्मी ब्राह्म pos=a,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
तु तु pos=i
अज्ञान अज्ञान pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part