Original

इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः ।धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते ॥ १४ ॥

Segmented

इति एतैः कर्मभिः व्यस्ता द्विजा वर्ण-अन्तरम् गताः धर्मो यज्ञ-क्रिया च एषाम् नित्यम् न प्रतिषिध्यते

Analysis

Word Lemma Parse
इति इति pos=i
एतैः एतद् pos=n,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
व्यस्ता व्यस्त pos=a,g=m,c=1,n=p
द्विजा द्विज pos=n,g=m,c=1,n=p
वर्ण वर्ण pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
pos=i
प्रतिषिध्यते प्रतिषिध् pos=v,p=3,n=s,l=lat