Original

हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः ।कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ॥ १३ ॥

Segmented

हिंसा-अनृत-प्रियाः लुब्धाः सर्व-कर्म-उपजीविनः कृष्णाः शौच-परिभ्रष्टाः ते द्विजाः शूद्र-ताम् गताः

Analysis

Word Lemma Parse
हिंसा हिंसा pos=n,comp=y
अनृत अनृत pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
कृष्णाः कृष्ण pos=a,g=m,c=1,n=p
शौच शौच pos=n,comp=y
परिभ्रष्टाः परिभ्रंश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
शूद्र शूद्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part