Original

गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः ।स्वधर्मं नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥ १२ ॥

Segmented

गोषु वृत्तिम् समाधाय पीताः कृषि-उपजीविनः स्वधर्मम् न अनुतिष्ठन्ति ते द्विजा वैश्य-ताम् गताः

Analysis

Word Lemma Parse
गोषु गो pos=n,g=,c=7,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
समाधाय समाधा pos=vi
पीताः पीत pos=a,g=m,c=1,n=p
कृषि कृषि pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
pos=i
अनुतिष्ठन्ति अनुष्ठा pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
द्विजा द्विज pos=n,g=m,c=1,n=p
वैश्य वैश्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part