Original

कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः ।त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ ११ ॥

Segmented

काम-भोग-प्रियाः तीक्ष्णाः क्रोधनाः प्रिय-साहसाः त्यक्त-स्वधर्माः रक्त-अङ्गाः ते द्विजाः क्षत्र-ताम् गताः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
भोग भोग pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
क्रोधनाः क्रोधन pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
साहसाः साहस pos=n,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
स्वधर्माः स्वधर्म pos=n,g=m,c=1,n=p
रक्त रक्त pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part