Original

भृगुरुवाच ।न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् ।ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतां गतम् ॥ १० ॥

Segmented

भृगुः उवाच न विशेषो ऽस्ति वर्णानाम् सर्वम् ब्राह्मम् इदम् जगत् ब्रह्मणा पूर्व-सृष्टम् हि कर्मभिः वर्ण-ताम् गतम्

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
विशेषो विशेष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
पूर्व पूर्व pos=n,comp=y
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
वर्ण वर्ण pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part