Original

भृगुरुवाच ।असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः ।आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् ॥ १ ॥

Segmented

भृगुः उवाच असृजद् ब्राह्मणान् एव पूर्वम् ब्रह्मा प्रजापतिः आत्म-तेजः-अभिनिर्वृत्तान् भास्कर-अग्नि-सम-प्रभा

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असृजद् सृज् pos=v,p=3,n=s,l=lan
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
एव एव pos=i
पूर्वम् पूर्वम् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
तेजः तेजस् pos=n,comp=y
अभिनिर्वृत्तान् अभिनिर्वृत् pos=va,g=m,c=2,n=p,f=part
भास्कर भास्कर pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p