Original

जङ्गमानां हि सर्वेषां स्थावराणां तथैव च ।आकाशं पवनोऽभ्येति ज्योतिस्तमनुगच्छति ।तत्र त्रयाणामेकत्वं द्वयं भूमौ प्रतिष्ठितम् ॥ ९ ॥

Segmented

जङ्गमानाम् हि सर्वेषाम् स्थावराणाम् तथा एव च आकाशम् पवनो ऽभ्येति ज्योतिः तम् अनुगच्छति तत्र त्रयाणाम् एक-त्वम् द्वयम् भूमौ प्रतिष्ठितम्

Analysis

Word Lemma Parse
जङ्गमानाम् जङ्गम pos=a,g=n,c=6,n=p
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
स्थावराणाम् स्थावर pos=a,g=n,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
पवनो पवन pos=n,g=m,c=1,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
एक एक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
द्वयम् द्वय pos=n,g=n,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part