Original

प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् ।वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ॥ ७ ॥

Segmented

प्राणान् धारयते हि अग्निः स जीव उपधार्यताम् वायु-संधारणः हि अग्निः नश्यति उच्छ्वास-निग्रहात्

Analysis

Word Lemma Parse
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारयते धारय् pos=v,p=3,n=s,l=lat
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीव जीव pos=n,g=m,c=1,n=s
उपधार्यताम् उपधारय् pos=v,p=3,n=s,l=lot
वायु वायु pos=n,comp=y
संधारणः संधारण pos=n,g=m,c=1,n=s
हि हि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
उच्छ्वास उच्छ्वास pos=n,comp=y
निग्रहात् निग्रह pos=n,g=m,c=5,n=s