Original

तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः ।न गृह्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ॥ ६ ॥

Segmented

तथा शरीर-संत्यागे जीवो हि आकाश-वत् स्थितः न गृह्यते सु सूक्ष्म-त्वात् यथा ज्योतिः न संशयः

Analysis

Word Lemma Parse
तथा तथा pos=i
शरीर शरीर pos=n,comp=y
संत्यागे संत्याग pos=n,g=m,c=7,n=s
जीवो जीव pos=n,g=m,c=1,n=s
हि हि pos=i
आकाश आकाश pos=n,comp=y
वत् वत् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
सु सु pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
यथा यथा pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s