Original

भृगुरुवाच ।समिधामुपयोगान्ते सन्नेवाग्निर्न दृश्यते ।आकाशानुगतत्वाद्धि दुर्ग्रहः स निराश्रयः ॥ ५ ॥

Segmented

भृगुः उवाच समिधाम् उपयोग-अन्ते सन्न् एव अग्निः न दृश्यते आकाश-अनुगत-त्वात् हि दुर्ग्रहः स निराश्रयः

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समिधाम् समिध् pos=n,g=f,c=6,n=p
उपयोग उपयोग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
आकाश आकाश pos=n,comp=y
अनुगत अनुगम् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
हि हि pos=i
दुर्ग्रहः दुर्ग्रह pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निराश्रयः निराश्रय pos=a,g=m,c=1,n=s