Original

नश्यतीत्येव जानामि शान्तमग्निमनिन्धनम् ।गतिर्यस्य प्रमाणं वा संस्थानं वा न दृश्यते ॥ ४ ॥

Segmented

नश्यति इति एव जानामि शान्तम् अग्निम् अनिन्धनम् गतिः यस्य प्रमाणम् वा संस्थानम् वा न दृश्यते

Analysis

Word Lemma Parse
नश्यति नश् pos=v,p=3,n=s,l=lat
इति इति pos=i
एव एव pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अनिन्धनम् अनिन्धन pos=a,g=m,c=2,n=s
गतिः गति pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
वा वा pos=i
संस्थानम् संस्थान pos=n,g=n,c=1,n=s
वा वा pos=i
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat