Original

मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते ।सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ॥ ३० ॥

Segmented

मानसो ऽग्निः शरीरेषु जीव इति अभिधीयते सृष्टिः प्रजापतेः एषा भूत-अध्यात्म-विनिश्चये

Analysis

Word Lemma Parse
मानसो मानस pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
शरीरेषु शरीर pos=n,g=n,c=7,n=p
जीव जीव pos=n,g=m,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
भूत भूत pos=n,comp=y
अध्यात्म अध्यात्म pos=n,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s