Original

भरद्वाज उवाच ।अग्नेर्यथा तथा तस्य यदि नाशो न विद्यते ।इन्धनस्योपयोगान्ते स चाग्निर्नोपलभ्यते ॥ ३ ॥

Segmented

भरद्वाज उवाच अग्नेः यथा तथा तस्य यदि नाशो न विद्यते इन्धनस्य उपयोग-अन्ते स च अग्निः न उपलभ्यते

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अग्नेः अग्नि pos=n,g=m,c=6,n=s
यथा यथा pos=i
तथा तथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
यदि यदि pos=i
नाशो नाश pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
इन्धनस्य इन्धन pos=n,g=n,c=6,n=s
उपयोग उपयोग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat