Original

तं पूर्वापररात्रेषु युञ्जानः सततं बुधः ।लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २८ ॥

Segmented

तम् पूर्व-अपर-रात्रेषु युञ्जानः सततम् बुधः लघु-आहारः विशुद्ध-आत्मा पश्यति आत्मानम् आत्मनि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पूर्व पूर्व pos=n,comp=y
अपर अपर pos=n,comp=y
रात्रेषु रात्र pos=n,g=m,c=7,n=p
युञ्जानः युज् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
बुधः बुध pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s