Original

न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मृत इत्यबुद्धाः ।जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः ॥ २६ ॥

Segmented

न जीव-नाशः ऽस्ति हि देहभेदे मिथ्या एतत् आहुः मृत इति अबुद्धाः जीवः तु देह-अन्तरितः प्रयाति दशार्ध-ता एव अस्य शरीर-भेदः

Analysis

Word Lemma Parse
pos=i
जीव जीव pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
हि हि pos=i
देहभेदे देहभेद pos=n,g=m,c=7,n=s
मिथ्या मिथ्या pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मृत मृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अबुद्धाः अबुद्ध pos=a,g=m,c=1,n=p
जीवः जीव pos=n,g=m,c=1,n=s
तु तु pos=i
देह देह pos=n,comp=y
अन्तरितः अन्तरि pos=va,g=m,c=1,n=s,f=part
प्रयाति प्रया pos=v,p=3,n=s,l=lat
दशार्ध दशार्ध pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शरीर शरीर pos=n,comp=y
भेदः भेद pos=n,g=m,c=1,n=s