Original

क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् ।तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् ॥ २४ ॥

Segmented

क्षेत्रज्ञम् तम् विजानीहि नित्यम् लोक-हित-आत्मकम् तमो रजः च सत्त्वम् च विद्धि जीव-गुणान् इमान्

Analysis

Word Lemma Parse
क्षेत्रज्ञम् क्षेत्रज्ञ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
नित्यम् नित्य pos=a,g=m,c=2,n=s
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
तमो तमस् pos=n,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
जीव जीव pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p