Original

आत्मानं तं विजानीहि सर्वलोकहितात्मकम् ।तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे ॥ २३ ॥

Segmented

आत्मानम् तम् विजानीहि सर्व-लोक-हित-आत्मकम् तस्मिन् यः संश्रितो देहे हि अप् बिन्दुः इव पुष्करे

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
संश्रितो संश्रि pos=va,g=m,c=1,n=s,f=part
देहे देह pos=n,g=m,c=7,n=s
हि हि pos=i
अप् अप् pos=i
बिन्दुः बिन्दु pos=n,g=m,c=1,n=s
इव इव pos=i
पुष्करे पुष्कर pos=n,g=n,c=7,n=s