Original

पञ्चात्मके पञ्चगुणप्रदर्शी स सर्वगात्रानुगतोऽन्तरात्मा ।स वेत्ति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहः ॥ २० ॥

Segmented

पञ्च-आत्मके पञ्च-गुण-प्रदर्शी स सर्व-गात्र-अनुगतः ऽन्तरात्मा स वेत्ति दुःखानि सुखानि च अत्र तद्-विप्रयोगात् तु न वेत्ति देहः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
गुण गुण pos=n,comp=y
प्रदर्शी प्रदर्शिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गात्र गात्र pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
ऽन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
दुःखानि दुःख pos=n,g=n,c=2,n=p
सुखानि सुख pos=n,g=n,c=2,n=p
pos=i
अत्र अत्र pos=i
तद् तद् pos=n,comp=y
विप्रयोगात् विप्रयोग pos=n,g=m,c=5,n=s
तु तु pos=i
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
देहः देह pos=n,g=m,c=1,n=s