Original

न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ।यथा समित्सु दग्धासु न प्रणश्यति पावकः ॥ २ ॥

Segmented

न शरीर-आश्रितः जीवः तस्मिन् नष्टे प्रणश्यति यथा समित्सु दग्धासु न प्रणश्यति पावकः

Analysis

Word Lemma Parse
pos=i
शरीर शरीर pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
जीवः जीव pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
समित्सु समिध् pos=n,g=,c=7,n=p
दग्धासु दह् pos=va,g=f,c=7,n=p,f=part
pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s