Original

भृगुरुवाच ।न पञ्चसाधारणमत्र किंचिच्छरीरमेको वहतेऽन्तरात्मा ।स वेत्ति गन्धांश्च रसाञ्श्रुतिं च स्पर्शं च रूपं च गुणाश्च येऽन्ये ॥ १९ ॥

Segmented

भृगुः उवाच न पञ्च-साधारणम् अत्र किंचिद् शरीरम् एको वहते ऽन्तरात्मा स वेत्ति गन्धान् च रसाञ् श्रुतिम् च स्पर्शम् च रूपम् च गुणाः च ये ऽन्ये

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
पञ्च पञ्चन् pos=n,comp=y
साधारणम् साधारण pos=a,g=n,c=2,n=s
अत्र अत्र pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
वहते वह् pos=v,p=3,n=s,l=lat
ऽन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
गन्धान् गन्ध pos=n,g=m,c=2,n=p
pos=i
रसाञ् रस pos=n,g=m,c=2,n=p
श्रुतिम् श्रुति pos=n,g=f,c=2,n=s
pos=i
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p