Original

हृष्यति क्रुध्यति च कः शोचत्युद्विजते च कः ।इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः ॥ १८ ॥

Segmented

हृष्यति क्रुध्यति च कः शोचति उद्विजते च कः इच्छति ध्यायति द्वेष्टि वाचम् ईरयते च कः

Analysis

Word Lemma Parse
हृष्यति हृष् pos=v,p=3,n=s,l=lat
क्रुध्यति क्रुध् pos=v,p=3,n=s,l=lat
pos=i
कः pos=n,g=m,c=1,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
pos=i
कः pos=n,g=m,c=1,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
ध्यायति ध्या pos=v,p=3,n=s,l=lat
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
वाचम् वाच् pos=n,g=f,c=2,n=s
ईरयते ईरय् pos=v,p=3,n=s,l=lat
pos=i
कः pos=n,g=m,c=1,n=s