Original

न पश्यति न च ब्रूते न शृणोति न जिघ्रति ।न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः ॥ १७ ॥

Segmented

न पश्यति न च ब्रूते न शृणोति न जिघ्रति न च स्पर्श-रसौ वेत्ति निद्रा-वश-गतः पुनः

Analysis

Word Lemma Parse
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
pos=i
pos=i
ब्रूते ब्रू pos=v,p=3,n=s,l=lat
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
pos=i
जिघ्रति घ्रा pos=v,p=3,n=s,l=lat
pos=i
pos=i
स्पर्श स्पर्श pos=n,comp=y
रसौ रस pos=n,g=m,c=2,n=d
वेत्ति विद् pos=v,p=3,n=s,l=lat
निद्रा निद्रा pos=n,comp=y
वश वश pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i