Original

सर्वं पश्यति यद्दृश्यं मनोयुक्तेन चक्षुषा ।मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति ॥ १६ ॥

Segmented

सर्वम् पश्यति यद् दृश्यम् मनः-युक्तेन चक्षुषा मनसि व्याकुले तत् हि पश्यन्न् अपि न पश्यति

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
दृश्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
मनः मनस् pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
व्याकुले व्याकुल pos=a,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat