Original

शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् ।महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ॥ १५ ॥

Segmented

शृणोति कथितम् जीवः कर्णाभ्याम् न शृणोति तत् महा-ऋषे मनसि व्यग्रे तस्मात् जीवः निरर्थकः

Analysis

Word Lemma Parse
शृणोति श्रु pos=v,p=3,n=s,l=lat
कथितम् कथय् pos=va,g=n,c=2,n=s,f=part
जीवः जीव pos=n,g=m,c=1,n=s
कर्णाभ्याम् कर्ण pos=n,g=m,c=3,n=d
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
व्यग्रे व्यग्र pos=a,g=n,c=7,n=s
तस्मात् तस्मात् pos=i
जीवः जीव pos=n,g=m,c=1,n=s
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s