Original

यद्यजीवं शरीरं तु पञ्चभूतसमन्वितम् ।शारीरे मानसे दुःखे कस्तां वेदयते रुजम् ॥ १४ ॥

Segmented

यदि अजीवम् शरीरम् तु पञ्च-भूत-समन्वितम् शारीरे मानसे दुःखे कः ताम् वेदयते रुजम्

Analysis

Word Lemma Parse
यदि यदि pos=i
अजीवम् अजीव pos=a,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
तु तु pos=i
पञ्च पञ्चन् pos=n,comp=y
भूत भूत pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
शारीरे शारीर pos=a,g=n,c=7,n=s
मानसे मानस pos=a,g=n,c=7,n=s
दुःखे दुःख pos=n,g=n,c=7,n=s
कः pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वेदयते वेदय् pos=v,p=3,n=s,l=lat
रुजम् रुज् pos=n,g=f,c=2,n=s