Original

मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये ।भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ॥ १३ ॥

Segmented

मांस-शोणित-संघाते मेदः-स्नायु-अस्थि-संचये भिद्यमाने शरीरे तु जीवो न एव उपलभ्यते

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
संघाते संघात pos=n,g=m,c=7,n=s
मेदः मेदस् pos=n,comp=y
स्नायु स्नायु pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s
भिद्यमाने भिद् pos=va,g=n,c=7,n=s,f=part
शरीरे शरीर pos=n,g=n,c=7,n=s
तु तु pos=i
जीवो जीव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat