Original

पञ्चात्मके पञ्चरतौ पञ्चविज्ञानसंयुते ।शरीरे प्राणिनां जीवं ज्ञातुमिच्छामि यादृशम् ॥ १२ ॥

Segmented

पञ्च-आत्मके पञ्च-रति पञ्च-विज्ञान-संयुते शरीरे प्राणिनाम् जीवम् ज्ञातुम् इच्छामि यादृशम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
रति रति pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
विज्ञान विज्ञान pos=n,comp=y
संयुते संयुत pos=a,g=n,c=7,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
जीवम् जीव pos=n,g=m,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
यादृशम् यादृश pos=a,g=m,c=2,n=s