Original

भरद्वाज उवाच ।यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु ।जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ॥ ११ ॥

Segmented

भरद्वाज उवाच यदि अग्नि-मारुतौ भूमिः खम् आपः च शरीरिषु जीवः किंलक्षणः तत्र इति एतत् आचक्ष्व मे ऽनघ

Analysis

Word Lemma Parse
भरद्वाज भरद्वाज pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
अग्नि अग्नि pos=n,comp=y
मारुतौ मारुत pos=n,g=m,c=1,n=d
भूमिः भूमि pos=n,g=f,c=1,n=s
खम् pos=n,g=n,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
pos=i
शरीरिषु शरीरिन् pos=n,g=m,c=7,n=p
जीवः जीव pos=n,g=m,c=1,n=s
किंलक्षणः किंलक्षण pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s