Original

यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः ।अमूर्तयस्ते विज्ञेया आपो मूर्तास्तथा क्षितिः ॥ १० ॥

Segmented

यत्र खम् तत्र पवनः तत्र अग्निः यत्र मारुतः अमूर्ति ते विज्ञेया आपो मूर्छिताः तथा क्षितिः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
खम् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
पवनः पवन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
अमूर्ति अमूर्ति pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विज्ञेया विज्ञा pos=va,g=m,c=1,n=p,f=krtya
आपो अप् pos=n,g=m,c=1,n=p
मूर्छिताः मूर्छ् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
क्षितिः क्षिति pos=n,g=f,c=1,n=s