Original

भृगुरुवाच ।न प्रणाशोऽस्ति जीवानां दत्तस्य च कृतस्य च ।याति देहान्तरं प्राणी शरीरं तु विशीर्यते ॥ १ ॥

Segmented

भृगुः उवाच न प्रणाशो ऽस्ति जीवानाम् दत्तस्य च कृतस्य च याति देह-अन्तरम् प्राणी शरीरम् तु विशीर्यते

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
प्रणाशो प्रणाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
जीवानाम् जीव pos=n,g=m,c=6,n=p
दत्तस्य दा pos=va,g=n,c=6,n=s,f=part
pos=i
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
pos=i
याति या pos=v,p=3,n=s,l=lat
देह देह pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
प्राणी प्राणिन् pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
तु तु pos=i
विशीर्यते विशृ pos=v,p=3,n=s,l=lat