Original

व्याधिव्रणपरिक्लेशैर्मेदिनी चैव शीर्यते ।पीडितेऽन्यतरे ह्येषां संघातो याति पञ्चधा ॥ ९ ॥

Segmented

व्याधि-व्रण-परिक्लेशैः मेदिनी च एव शीर्यते पीडिते ऽन्यतरे हि एषाम् संघातो याति पञ्चधा

Analysis

Word Lemma Parse
व्याधि व्याधि pos=n,comp=y
व्रण व्रण pos=n,comp=y
परिक्लेशैः परिक्लेश pos=n,g=m,c=3,n=p
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
शीर्यते शृ pos=v,p=3,n=s,l=lat
पीडिते पीडय् pos=va,g=m,c=7,n=s,f=part
ऽन्यतरे अन्यतर pos=n,g=m,c=7,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
संघातो संघात pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
पञ्चधा पञ्चधा pos=i