Original

नश्यन्त्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् ।नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ॥ ८ ॥

Segmented

नश्यन्ति आपः हि अनाहारात् वायुः उच्छ्वास-निग्रहात् नश्यते कोष्ठ-भेदात् खम् अग्निः नश्यति अभोजनात्

Analysis

Word Lemma Parse
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
आपः अप् pos=n,g=m,c=1,n=p
हि हि pos=i
अनाहारात् अनाहार pos=n,g=m,c=5,n=s
वायुः वायु pos=n,g=m,c=1,n=s
उच्छ्वास उच्छ्वास pos=n,comp=y
निग्रहात् निग्रह pos=n,g=m,c=5,n=s
नश्यते नश् pos=v,p=3,n=s,l=lat
कोष्ठ कोष्ठ pos=n,comp=y
भेदात् भेद pos=n,g=m,c=5,n=s
खम् pos=n,g=n,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat
अभोजनात् अभोजन pos=n,g=n,c=5,n=s