Original

पञ्चसाधारणे ह्यस्मिञ्शरीरे जीवितं कुतः ।येषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः ॥ ७ ॥

Segmented

पञ्च-साधारणे हि अस्मिन् शरीरे जीवितम् कुतः येषाम् अन्यतर-त्यागात् चतुर्णाम् न अस्ति संग्रहः

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
साधारणे साधारण pos=a,g=n,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
अन्यतर अन्यतर pos=n,comp=y
त्यागात् त्याग pos=n,g=m,c=5,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संग्रहः संग्रह pos=n,g=m,c=1,n=s