Original

कूपे वा सलिलं दद्यात्प्रदीपं वा हुताशने ।प्रक्षिप्तं नश्यति क्षिप्रं यथा नश्यत्यसौ तथा ॥ ६ ॥

Segmented

कूपे वा सलिलम् दद्यात् प्रदीपम् वा हुताशने प्रक्षिप्तम् नश्यति क्षिप्रम् यथा नश्यति असौ तथा

Analysis

Word Lemma Parse
कूपे कूप pos=n,g=m,c=7,n=s
वा वा pos=i
सलिलम् सलिल pos=n,g=n,c=2,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
प्रदीपम् प्रदीप pos=n,g=m,c=2,n=s
वा वा pos=i
हुताशने हुताशन pos=n,g=m,c=7,n=s
प्रक्षिप्तम् प्रक्षिप् pos=va,g=n,c=1,n=s,f=part
नश्यति नश् pos=v,p=3,n=s,l=lat
क्षिप्रम् क्षिप्रम् pos=i
यथा यथा pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
तथा तथा pos=i