Original

श्लेषो यदि च वातेन यदि तस्मात्प्रणश्यति ।महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ॥ ५ ॥

Segmented

श्लेषो यदि च वातेन यदि तस्मात् प्रणश्यति महा-अर्णव-विमुक्त-त्वात् अन्यत् सलिल-भाजनम्

Analysis

Word Lemma Parse
श्लेषो श्लेष pos=n,g=m,c=1,n=s
यदि यदि pos=i
pos=i
वातेन वात pos=n,g=m,c=3,n=s
यदि यदि pos=i
तस्मात् तस्मात् pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
अर्णव अर्णव pos=n,comp=y
विमुक्त विमुच् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
सलिल सलिल pos=n,comp=y
भाजनम् भाजन pos=n,g=n,c=1,n=s