Original

यदि वातोपमो जीवः संश्लेषो यदि वायुना ।वायुमण्डलवद्दृश्यो गच्छेत्सह मरुद्गणैः ॥ ४ ॥

Segmented

यदि वात-उपमः जीवः संश्लेषो यदि वायुना वायु-मण्डली-वत् दृश्यो गच्छेत् सह मरुत्-गणैः

Analysis

Word Lemma Parse
यदि यदि pos=i
वात वात pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
संश्लेषो संश्लेष pos=n,g=m,c=1,n=s
यदि यदि pos=i
वायुना वायु pos=n,g=m,c=3,n=s
वायु वायु pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
वत् वत् pos=i
दृश्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
मरुत् मरुत् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p