Original

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते ।वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥ ३ ॥

Segmented

जन्तोः प्रमीयमाणस्य जीवो न एव उपलभ्यते वायुः एव जहाति एनम् ऊष्म-भावः च नश्यति

Analysis

Word Lemma Parse
जन्तोः जन्तु pos=n,g=m,c=6,n=s
प्रमीयमाणस्य प्रमा pos=va,g=m,c=6,n=s,f=part
जीवो जीव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
एव एव pos=i
जहाति हा pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
ऊष्म ऊष्मन् pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat