Original

यद्यूष्मभाव आग्नेयो वह्निना पच्यते यदि ।अग्निर्जरयते चैव तस्माज्जीवो निरर्थकः ॥ २ ॥

Segmented

यदि ऊष्म-भावः आग्नेयो वह्निना पच्यते यदि अग्निः जरयते च एव तस्मात् जीवः निरर्थकः

Analysis

Word Lemma Parse
यदि यदि pos=i
ऊष्म ऊष्मन् pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
आग्नेयो आग्नेय pos=a,g=m,c=1,n=s
वह्निना वह्नि pos=n,g=m,c=3,n=s
पच्यते पच् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
जरयते जरय् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
तस्मात् तस्मात् pos=i
जीवः जीव pos=n,g=m,c=1,n=s
निरर्थकः निरर्थक pos=a,g=m,c=1,n=s