Original

बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते ।मृता मृताः प्रणश्यन्ति बीजाद्बीजं प्रवर्तते ॥ १५ ॥

Segmented

बीज-मात्रम् पुरा सृष्टम् यद् एतत् परिवर्तते मृता मृताः प्रणश्यन्ति बीजाद् बीजम् प्रवर्तते

Analysis

Word Lemma Parse
बीज बीज pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
मृता मृ pos=va,g=m,c=1,n=p,f=part
मृताः मृ pos=va,g=m,c=1,n=p,f=part
प्रणश्यन्ति प्रणश् pos=v,p=3,n=p,l=lat
बीजाद् बीज pos=n,g=n,c=5,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat