Original

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ।बीजान्यस्य प्रवर्तन्ते मृतः क्व पुनरेष्यति ॥ १४ ॥

Segmented

छिन्नस्य यदि वृक्षस्य न मूलम् प्रतिरोहति बीजानि अस्य प्रवर्तन्ते मृतः क्व पुनः एष्यति

Analysis

Word Lemma Parse
छिन्नस्य छिद् pos=va,g=m,c=6,n=s,f=part
यदि यदि pos=i
वृक्षस्य वृक्ष pos=n,g=m,c=6,n=s
pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
प्रतिरोहति प्रतिरुह् pos=v,p=3,n=s,l=lat
बीजानि बीज pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
मृतः मृ pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
पुनः पुनर् pos=i
एष्यति pos=v,p=3,n=s,l=lrt