Original

विहगैरुपयुक्तस्य शैलाग्रात्पतितस्य वा ।अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः ॥ १३ ॥

Segmented

विहगैः उपयुक्तस्य शैल-अग्रात् पतितस्य वा अग्निना च उपयुक्तस्य कुतः संजीवनम् पुनः

Analysis

Word Lemma Parse
विहगैः विहग pos=n,g=m,c=3,n=p
उपयुक्तस्य उपयुज् pos=va,g=m,c=6,n=s,f=part
शैल शैल pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
pos=i
उपयुक्तस्य उपयुज् pos=va,g=m,c=6,n=s,f=part
कुतः कुतस् pos=i
संजीवनम् संजीवन pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i