Original

गौश्च प्रतिग्रहीता च दाता चैव समं यदा ।इहैव विलयं यान्ति कुतस्तेषां समागमः ॥ १२ ॥

Segmented

गौः च प्रतिग्रहीता च दाता च एव समम् यदा इह एव विलयम् यान्ति कुतस् तेषाम् समागमः

Analysis

Word Lemma Parse
गौः गो pos=n,g=,c=1,n=s
pos=i
प्रतिग्रहीता प्रतिग्रह् pos=v,p=3,n=s,l=lrt
pos=i
दाता दा pos=v,p=3,n=s,l=lrt
pos=i
एव एव pos=i
समम् सम pos=n,g=n,c=2,n=s
यदा यदा pos=i
इह इह pos=i
एव एव pos=i
विलयम् विलय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
कुतस् कुतस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
समागमः समागम pos=n,g=m,c=1,n=s