Original

एषा गौः परलोकस्थं तारयिष्यति मामिति ।यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥ ११ ॥

Segmented

एषा गौः पर-लोक-स्थम् तारयिष्यति माम् इति यो दत्त्वा म्रियते जन्तुः सा गौः कम् तारयिष्यति

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
पर पर pos=n,comp=y
लोक लोक pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
यो यद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
म्रियते मृ pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
कम् pos=n,g=m,c=2,n=s
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt